Declension table of ?durmarṣita

Deva

NeuterSingularDualPlural
Nominativedurmarṣitam durmarṣite durmarṣitāni
Vocativedurmarṣita durmarṣite durmarṣitāni
Accusativedurmarṣitam durmarṣite durmarṣitāni
Instrumentaldurmarṣitena durmarṣitābhyām durmarṣitaiḥ
Dativedurmarṣitāya durmarṣitābhyām durmarṣitebhyaḥ
Ablativedurmarṣitāt durmarṣitābhyām durmarṣitebhyaḥ
Genitivedurmarṣitasya durmarṣitayoḥ durmarṣitānām
Locativedurmarṣite durmarṣitayoḥ durmarṣiteṣu

Compound durmarṣita -

Adverb -durmarṣitam -durmarṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria