Declension table of ?durmarṣita

Deva

MasculineSingularDualPlural
Nominativedurmarṣitaḥ durmarṣitau durmarṣitāḥ
Vocativedurmarṣita durmarṣitau durmarṣitāḥ
Accusativedurmarṣitam durmarṣitau durmarṣitān
Instrumentaldurmarṣitena durmarṣitābhyām durmarṣitaiḥ durmarṣitebhiḥ
Dativedurmarṣitāya durmarṣitābhyām durmarṣitebhyaḥ
Ablativedurmarṣitāt durmarṣitābhyām durmarṣitebhyaḥ
Genitivedurmarṣitasya durmarṣitayoḥ durmarṣitānām
Locativedurmarṣite durmarṣitayoḥ durmarṣiteṣu

Compound durmarṣita -

Adverb -durmarṣitam -durmarṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria