Declension table of ?durmarṣaṇā

Deva

FeminineSingularDualPlural
Nominativedurmarṣaṇā durmarṣaṇe durmarṣaṇāḥ
Vocativedurmarṣaṇe durmarṣaṇe durmarṣaṇāḥ
Accusativedurmarṣaṇām durmarṣaṇe durmarṣaṇāḥ
Instrumentaldurmarṣaṇayā durmarṣaṇābhyām durmarṣaṇābhiḥ
Dativedurmarṣaṇāyai durmarṣaṇābhyām durmarṣaṇābhyaḥ
Ablativedurmarṣaṇāyāḥ durmarṣaṇābhyām durmarṣaṇābhyaḥ
Genitivedurmarṣaṇāyāḥ durmarṣaṇayoḥ durmarṣaṇānām
Locativedurmarṣaṇāyām durmarṣaṇayoḥ durmarṣaṇāsu

Adverb -durmarṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria