Declension table of ?durmarṣaṇa

Deva

NeuterSingularDualPlural
Nominativedurmarṣaṇam durmarṣaṇe durmarṣaṇāni
Vocativedurmarṣaṇa durmarṣaṇe durmarṣaṇāni
Accusativedurmarṣaṇam durmarṣaṇe durmarṣaṇāni
Instrumentaldurmarṣaṇena durmarṣaṇābhyām durmarṣaṇaiḥ
Dativedurmarṣaṇāya durmarṣaṇābhyām durmarṣaṇebhyaḥ
Ablativedurmarṣaṇāt durmarṣaṇābhyām durmarṣaṇebhyaḥ
Genitivedurmarṣaṇasya durmarṣaṇayoḥ durmarṣaṇānām
Locativedurmarṣaṇe durmarṣaṇayoḥ durmarṣaṇeṣu

Compound durmarṣaṇa -

Adverb -durmarṣaṇam -durmarṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria