Declension table of ?durmarṣaṇa

Deva

MasculineSingularDualPlural
Nominativedurmarṣaṇaḥ durmarṣaṇau durmarṣaṇāḥ
Vocativedurmarṣaṇa durmarṣaṇau durmarṣaṇāḥ
Accusativedurmarṣaṇam durmarṣaṇau durmarṣaṇān
Instrumentaldurmarṣaṇena durmarṣaṇābhyām durmarṣaṇaiḥ durmarṣaṇebhiḥ
Dativedurmarṣaṇāya durmarṣaṇābhyām durmarṣaṇebhyaḥ
Ablativedurmarṣaṇāt durmarṣaṇābhyām durmarṣaṇebhyaḥ
Genitivedurmarṣaṇasya durmarṣaṇayoḥ durmarṣaṇānām
Locativedurmarṣaṇe durmarṣaṇayoḥ durmarṣaṇeṣu

Compound durmarṣaṇa -

Adverb -durmarṣaṇam -durmarṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria