Declension table of ?durmarṣa

Deva

NeuterSingularDualPlural
Nominativedurmarṣam durmarṣe durmarṣāṇi
Vocativedurmarṣa durmarṣe durmarṣāṇi
Accusativedurmarṣam durmarṣe durmarṣāṇi
Instrumentaldurmarṣeṇa durmarṣābhyām durmarṣaiḥ
Dativedurmarṣāya durmarṣābhyām durmarṣebhyaḥ
Ablativedurmarṣāt durmarṣābhyām durmarṣebhyaḥ
Genitivedurmarṣasya durmarṣayoḥ durmarṣāṇām
Locativedurmarṣe durmarṣayoḥ durmarṣeṣu

Compound durmarṣa -

Adverb -durmarṣam -durmarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria