Declension table of ?durmantu

Deva

NeuterSingularDualPlural
Nominativedurmantu durmantunī durmantūni
Vocativedurmantu durmantunī durmantūni
Accusativedurmantu durmantunī durmantūni
Instrumentaldurmantunā durmantubhyām durmantubhiḥ
Dativedurmantune durmantubhyām durmantubhyaḥ
Ablativedurmantunaḥ durmantubhyām durmantubhyaḥ
Genitivedurmantunaḥ durmantunoḥ durmantūnām
Locativedurmantuni durmantunoḥ durmantuṣu

Compound durmantu -

Adverb -durmantu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria