Declension table of ?durmantu

Deva

MasculineSingularDualPlural
Nominativedurmantuḥ durmantū durmantavaḥ
Vocativedurmanto durmantū durmantavaḥ
Accusativedurmantum durmantū durmantūn
Instrumentaldurmantunā durmantubhyām durmantubhiḥ
Dativedurmantave durmantubhyām durmantubhyaḥ
Ablativedurmantoḥ durmantubhyām durmantubhyaḥ
Genitivedurmantoḥ durmantvoḥ durmantūnām
Locativedurmantau durmantvoḥ durmantuṣu

Compound durmantu -

Adverb -durmantu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria