Declension table of ?durmantra

Deva

MasculineSingularDualPlural
Nominativedurmantraḥ durmantrau durmantrāḥ
Vocativedurmantra durmantrau durmantrāḥ
Accusativedurmantram durmantrau durmantrān
Instrumentaldurmantreṇa durmantrābhyām durmantraiḥ durmantrebhiḥ
Dativedurmantrāya durmantrābhyām durmantrebhyaḥ
Ablativedurmantrāt durmantrābhyām durmantrebhyaḥ
Genitivedurmantrasya durmantrayoḥ durmantrāṇām
Locativedurmantre durmantrayoḥ durmantreṣu

Compound durmantra -

Adverb -durmantram -durmantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria