Declension table of ?durmanman

Deva

NeuterSingularDualPlural
Nominativedurmaṇma durmaṇmanī durmaṇmāni
Vocativedurmaṇman durmaṇma durmaṇmanī durmaṇmāni
Accusativedurmaṇma durmaṇmanī durmaṇmāni
Instrumentaldurmaṇmanā durmaṇmabhyām durmaṇmabhiḥ
Dativedurmaṇmane durmaṇmabhyām durmaṇmabhyaḥ
Ablativedurmaṇmanaḥ durmaṇmabhyām durmaṇmabhyaḥ
Genitivedurmaṇmanaḥ durmaṇmanoḥ durmaṇmanām
Locativedurmaṇmani durmaṇmanoḥ durmaṇmasu

Compound durmanma -

Adverb -durmaṇma -durmaṇmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria