Declension table of ?durmanman

Deva

MasculineSingularDualPlural
Nominativedurmaṇmā durmaṇmānau durmaṇmānaḥ
Vocativedurmaṇman durmaṇmānau durmaṇmānaḥ
Accusativedurmaṇmānam durmaṇmānau durmaṇmanaḥ
Instrumentaldurmaṇmanā durmaṇmabhyām durmaṇmabhiḥ
Dativedurmaṇmane durmaṇmabhyām durmaṇmabhyaḥ
Ablativedurmaṇmanaḥ durmaṇmabhyām durmaṇmabhyaḥ
Genitivedurmaṇmanaḥ durmaṇmanoḥ durmaṇmanām
Locativedurmaṇmani durmaṇmanoḥ durmaṇmasu

Compound durmanma -

Adverb -durmaṇmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria