Declension table of ?durmanaskatā

Deva

FeminineSingularDualPlural
Nominativedurmanaskatā durmanaskate durmanaskatāḥ
Vocativedurmanaskate durmanaskate durmanaskatāḥ
Accusativedurmanaskatām durmanaskate durmanaskatāḥ
Instrumentaldurmanaskatayā durmanaskatābhyām durmanaskatābhiḥ
Dativedurmanaskatāyai durmanaskatābhyām durmanaskatābhyaḥ
Ablativedurmanaskatāyāḥ durmanaskatābhyām durmanaskatābhyaḥ
Genitivedurmanaskatāyāḥ durmanaskatayoḥ durmanaskatānām
Locativedurmanaskatāyām durmanaskatayoḥ durmanaskatāsu

Adverb -durmanaskatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria