Declension table of ?durmanaska

Deva

NeuterSingularDualPlural
Nominativedurmanaskam durmanaske durmanaskāni
Vocativedurmanaska durmanaske durmanaskāni
Accusativedurmanaskam durmanaske durmanaskāni
Instrumentaldurmanaskena durmanaskābhyām durmanaskaiḥ
Dativedurmanaskāya durmanaskābhyām durmanaskebhyaḥ
Ablativedurmanaskāt durmanaskābhyām durmanaskebhyaḥ
Genitivedurmanaskasya durmanaskayoḥ durmanaskānām
Locativedurmanaske durmanaskayoḥ durmanaskeṣu

Compound durmanaska -

Adverb -durmanaskam -durmanaskāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria