Declension table of ?durmanaska

Deva

MasculineSingularDualPlural
Nominativedurmanaskaḥ durmanaskau durmanaskāḥ
Vocativedurmanaska durmanaskau durmanaskāḥ
Accusativedurmanaskam durmanaskau durmanaskān
Instrumentaldurmanaskena durmanaskābhyām durmanaskaiḥ durmanaskebhiḥ
Dativedurmanaskāya durmanaskābhyām durmanaskebhyaḥ
Ablativedurmanaskāt durmanaskābhyām durmanaskebhyaḥ
Genitivedurmanaskasya durmanaskayoḥ durmanaskānām
Locativedurmanaske durmanaskayoḥ durmanaskeṣu

Compound durmanaska -

Adverb -durmanaskam -durmanaskāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria