Declension table of ?durmanasā

Deva

FeminineSingularDualPlural
Nominativedurmanasā durmanase durmanasāḥ
Vocativedurmanase durmanase durmanasāḥ
Accusativedurmanasām durmanase durmanasāḥ
Instrumentaldurmanasayā durmanasābhyām durmanasābhiḥ
Dativedurmanasāyai durmanasābhyām durmanasābhyaḥ
Ablativedurmanasāyāḥ durmanasābhyām durmanasābhyaḥ
Genitivedurmanasāyāḥ durmanasayoḥ durmanasānām
Locativedurmanasāyām durmanasayoḥ durmanasāsu

Adverb -durmanasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria