Declension table of ?durmaṅku

Deva

NeuterSingularDualPlural
Nominativedurmaṅku durmaṅkuṇī durmaṅkūṇi
Vocativedurmaṅku durmaṅkuṇī durmaṅkūṇi
Accusativedurmaṅku durmaṅkuṇī durmaṅkūṇi
Instrumentaldurmaṅkuṇā durmaṅkubhyām durmaṅkubhiḥ
Dativedurmaṅkuṇe durmaṅkubhyām durmaṅkubhyaḥ
Ablativedurmaṅkuṇaḥ durmaṅkubhyām durmaṅkubhyaḥ
Genitivedurmaṅkuṇaḥ durmaṅkuṇoḥ durmaṅkūṇām
Locativedurmaṅkuṇi durmaṅkuṇoḥ durmaṅkuṣu

Compound durmaṅku -

Adverb -durmaṅku

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria