Declension table of ?durmadā

Deva

FeminineSingularDualPlural
Nominativedurmadā durmade durmadāḥ
Vocativedurmade durmade durmadāḥ
Accusativedurmadām durmade durmadāḥ
Instrumentaldurmadayā durmadābhyām durmadābhiḥ
Dativedurmadāyai durmadābhyām durmadābhyaḥ
Ablativedurmadāyāḥ durmadābhyām durmadābhyaḥ
Genitivedurmadāyāḥ durmadayoḥ durmadānām
Locativedurmadāyām durmadayoḥ durmadāsu

Adverb -durmadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria