Declension table of ?durmada

Deva

NeuterSingularDualPlural
Nominativedurmadam durmade durmadāni
Vocativedurmada durmade durmadāni
Accusativedurmadam durmade durmadāni
Instrumentaldurmadena durmadābhyām durmadaiḥ
Dativedurmadāya durmadābhyām durmadebhyaḥ
Ablativedurmadāt durmadābhyām durmadebhyaḥ
Genitivedurmadasya durmadayoḥ durmadānām
Locativedurmade durmadayoḥ durmadeṣu

Compound durmada -

Adverb -durmadam -durmadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria