Declension table of ?durmada

Deva

MasculineSingularDualPlural
Nominativedurmadaḥ durmadau durmadāḥ
Vocativedurmada durmadau durmadāḥ
Accusativedurmadam durmadau durmadān
Instrumentaldurmadena durmadābhyām durmadaiḥ durmadebhiḥ
Dativedurmadāya durmadābhyām durmadebhyaḥ
Ablativedurmadāt durmadābhyām durmadebhyaḥ
Genitivedurmadasya durmadayoḥ durmadānām
Locativedurmade durmadayoḥ durmadeṣu

Compound durmada -

Adverb -durmadam -durmadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria