Declension table of ?durmāyu

Deva

NeuterSingularDualPlural
Nominativedurmāyu durmāyuṇī durmāyūṇi
Vocativedurmāyu durmāyuṇī durmāyūṇi
Accusativedurmāyu durmāyuṇī durmāyūṇi
Instrumentaldurmāyuṇā durmāyubhyām durmāyubhiḥ
Dativedurmāyuṇe durmāyubhyām durmāyubhyaḥ
Ablativedurmāyuṇaḥ durmāyubhyām durmāyubhyaḥ
Genitivedurmāyuṇaḥ durmāyuṇoḥ durmāyūṇām
Locativedurmāyuṇi durmāyuṇoḥ durmāyuṣu

Compound durmāyu -

Adverb -durmāyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria