Declension table of ?durmātsarya

Deva

NeuterSingularDualPlural
Nominativedurmātsaryam durmātsarye durmātsaryāṇi
Vocativedurmātsarya durmātsarye durmātsaryāṇi
Accusativedurmātsaryam durmātsarye durmātsaryāṇi
Instrumentaldurmātsaryeṇa durmātsaryābhyām durmātsaryaiḥ
Dativedurmātsaryāya durmātsaryābhyām durmātsaryebhyaḥ
Ablativedurmātsaryāt durmātsaryābhyām durmātsaryebhyaḥ
Genitivedurmātsaryasya durmātsaryayoḥ durmātsaryāṇām
Locativedurmātsarye durmātsaryayoḥ durmātsaryeṣu

Compound durmātsarya -

Adverb -durmātsaryam -durmātsaryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria