Declension table of ?durlikhita

Deva

MasculineSingularDualPlural
Nominativedurlikhitaḥ durlikhitau durlikhitāḥ
Vocativedurlikhita durlikhitau durlikhitāḥ
Accusativedurlikhitam durlikhitau durlikhitān
Instrumentaldurlikhitena durlikhitābhyām durlikhitaiḥ durlikhitebhiḥ
Dativedurlikhitāya durlikhitābhyām durlikhitebhyaḥ
Ablativedurlikhitāt durlikhitābhyām durlikhitebhyaḥ
Genitivedurlikhitasya durlikhitayoḥ durlikhitānām
Locativedurlikhite durlikhitayoḥ durlikhiteṣu

Compound durlikhita -

Adverb -durlikhitam -durlikhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria