Declension table of ?durlalitā

Deva

FeminineSingularDualPlural
Nominativedurlalitā durlalite durlalitāḥ
Vocativedurlalite durlalite durlalitāḥ
Accusativedurlalitām durlalite durlalitāḥ
Instrumentaldurlalitayā durlalitābhyām durlalitābhiḥ
Dativedurlalitāyai durlalitābhyām durlalitābhyaḥ
Ablativedurlalitāyāḥ durlalitābhyām durlalitābhyaḥ
Genitivedurlalitāyāḥ durlalitayoḥ durlalitānām
Locativedurlalitāyām durlalitayoḥ durlalitāsu

Adverb -durlalitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria