Declension table of ?durlakṣyā

Deva

FeminineSingularDualPlural
Nominativedurlakṣyā durlakṣye durlakṣyāḥ
Vocativedurlakṣye durlakṣye durlakṣyāḥ
Accusativedurlakṣyām durlakṣye durlakṣyāḥ
Instrumentaldurlakṣyayā durlakṣyābhyām durlakṣyābhiḥ
Dativedurlakṣyāyai durlakṣyābhyām durlakṣyābhyaḥ
Ablativedurlakṣyāyāḥ durlakṣyābhyām durlakṣyābhyaḥ
Genitivedurlakṣyāyāḥ durlakṣyayoḥ durlakṣyāṇām
Locativedurlakṣyāyām durlakṣyayoḥ durlakṣyāsu

Adverb -durlakṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria