Declension table of ?durlakṣya

Deva

MasculineSingularDualPlural
Nominativedurlakṣyaḥ durlakṣyau durlakṣyāḥ
Vocativedurlakṣya durlakṣyau durlakṣyāḥ
Accusativedurlakṣyam durlakṣyau durlakṣyān
Instrumentaldurlakṣyeṇa durlakṣyābhyām durlakṣyaiḥ durlakṣyebhiḥ
Dativedurlakṣyāya durlakṣyābhyām durlakṣyebhyaḥ
Ablativedurlakṣyāt durlakṣyābhyām durlakṣyebhyaḥ
Genitivedurlakṣyasya durlakṣyayoḥ durlakṣyāṇām
Locativedurlakṣye durlakṣyayoḥ durlakṣyeṣu

Compound durlakṣya -

Adverb -durlakṣyam -durlakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria