Declension table of ?durlakṣaṇa

Deva

NeuterSingularDualPlural
Nominativedurlakṣaṇam durlakṣaṇe durlakṣaṇāni
Vocativedurlakṣaṇa durlakṣaṇe durlakṣaṇāni
Accusativedurlakṣaṇam durlakṣaṇe durlakṣaṇāni
Instrumentaldurlakṣaṇena durlakṣaṇābhyām durlakṣaṇaiḥ
Dativedurlakṣaṇāya durlakṣaṇābhyām durlakṣaṇebhyaḥ
Ablativedurlakṣaṇāt durlakṣaṇābhyām durlakṣaṇebhyaḥ
Genitivedurlakṣaṇasya durlakṣaṇayoḥ durlakṣaṇānām
Locativedurlakṣaṇe durlakṣaṇayoḥ durlakṣaṇeṣu

Compound durlakṣaṇa -

Adverb -durlakṣaṇam -durlakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria