Declension table of ?durlaṅghyatā

Deva

FeminineSingularDualPlural
Nominativedurlaṅghyatā durlaṅghyate durlaṅghyatāḥ
Vocativedurlaṅghyate durlaṅghyate durlaṅghyatāḥ
Accusativedurlaṅghyatām durlaṅghyate durlaṅghyatāḥ
Instrumentaldurlaṅghyatayā durlaṅghyatābhyām durlaṅghyatābhiḥ
Dativedurlaṅghyatāyai durlaṅghyatābhyām durlaṅghyatābhyaḥ
Ablativedurlaṅghyatāyāḥ durlaṅghyatābhyām durlaṅghyatābhyaḥ
Genitivedurlaṅghyatāyāḥ durlaṅghyatayoḥ durlaṅghyatānām
Locativedurlaṅghyatāyām durlaṅghyatayoḥ durlaṅghyatāsu

Adverb -durlaṅghyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria