Declension table of ?durlaṅghanaśakti

Deva

NeuterSingularDualPlural
Nominativedurlaṅghanaśakti durlaṅghanaśaktinī durlaṅghanaśaktīni
Vocativedurlaṅghanaśakti durlaṅghanaśaktinī durlaṅghanaśaktīni
Accusativedurlaṅghanaśakti durlaṅghanaśaktinī durlaṅghanaśaktīni
Instrumentaldurlaṅghanaśaktinā durlaṅghanaśaktibhyām durlaṅghanaśaktibhiḥ
Dativedurlaṅghanaśaktine durlaṅghanaśaktibhyām durlaṅghanaśaktibhyaḥ
Ablativedurlaṅghanaśaktinaḥ durlaṅghanaśaktibhyām durlaṅghanaśaktibhyaḥ
Genitivedurlaṅghanaśaktinaḥ durlaṅghanaśaktinoḥ durlaṅghanaśaktīnām
Locativedurlaṅghanaśaktini durlaṅghanaśaktinoḥ durlaṅghanaśaktiṣu

Compound durlaṅghanaśakti -

Adverb -durlaṅghanaśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria