Declension table of ?durlaṅghanaśakti

Deva

MasculineSingularDualPlural
Nominativedurlaṅghanaśaktiḥ durlaṅghanaśaktī durlaṅghanaśaktayaḥ
Vocativedurlaṅghanaśakte durlaṅghanaśaktī durlaṅghanaśaktayaḥ
Accusativedurlaṅghanaśaktim durlaṅghanaśaktī durlaṅghanaśaktīn
Instrumentaldurlaṅghanaśaktinā durlaṅghanaśaktibhyām durlaṅghanaśaktibhiḥ
Dativedurlaṅghanaśaktaye durlaṅghanaśaktibhyām durlaṅghanaśaktibhyaḥ
Ablativedurlaṅghanaśakteḥ durlaṅghanaśaktibhyām durlaṅghanaśaktibhyaḥ
Genitivedurlaṅghanaśakteḥ durlaṅghanaśaktyoḥ durlaṅghanaśaktīnām
Locativedurlaṅghanaśaktau durlaṅghanaśaktyoḥ durlaṅghanaśaktiṣu

Compound durlaṅghanaśakti -

Adverb -durlaṅghanaśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria