Declension table of ?durlaṅghanā

Deva

FeminineSingularDualPlural
Nominativedurlaṅghanā durlaṅghane durlaṅghanāḥ
Vocativedurlaṅghane durlaṅghane durlaṅghanāḥ
Accusativedurlaṅghanām durlaṅghane durlaṅghanāḥ
Instrumentaldurlaṅghanayā durlaṅghanābhyām durlaṅghanābhiḥ
Dativedurlaṅghanāyai durlaṅghanābhyām durlaṅghanābhyaḥ
Ablativedurlaṅghanāyāḥ durlaṅghanābhyām durlaṅghanābhyaḥ
Genitivedurlaṅghanāyāḥ durlaṅghanayoḥ durlaṅghanānām
Locativedurlaṅghanāyām durlaṅghanayoḥ durlaṅghanāsu

Adverb -durlaṅghanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria