Declension table of ?durlaṅghana

Deva

NeuterSingularDualPlural
Nominativedurlaṅghanam durlaṅghane durlaṅghanāni
Vocativedurlaṅghana durlaṅghane durlaṅghanāni
Accusativedurlaṅghanam durlaṅghane durlaṅghanāni
Instrumentaldurlaṅghanena durlaṅghanābhyām durlaṅghanaiḥ
Dativedurlaṅghanāya durlaṅghanābhyām durlaṅghanebhyaḥ
Ablativedurlaṅghanāt durlaṅghanābhyām durlaṅghanebhyaḥ
Genitivedurlaṅghanasya durlaṅghanayoḥ durlaṅghanānām
Locativedurlaṅghane durlaṅghanayoḥ durlaṅghaneṣu

Compound durlaṅghana -

Adverb -durlaṅghanam -durlaṅghanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria