Declension table of ?durlaṅghana

Deva

MasculineSingularDualPlural
Nominativedurlaṅghanaḥ durlaṅghanau durlaṅghanāḥ
Vocativedurlaṅghana durlaṅghanau durlaṅghanāḥ
Accusativedurlaṅghanam durlaṅghanau durlaṅghanān
Instrumentaldurlaṅghanena durlaṅghanābhyām durlaṅghanaiḥ durlaṅghanebhiḥ
Dativedurlaṅghanāya durlaṅghanābhyām durlaṅghanebhyaḥ
Ablativedurlaṅghanāt durlaṅghanābhyām durlaṅghanebhyaḥ
Genitivedurlaṅghanasya durlaṅghanayoḥ durlaṅghanānām
Locativedurlaṅghane durlaṅghanayoḥ durlaṅghaneṣu

Compound durlaṅghana -

Adverb -durlaṅghanam -durlaṅghanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria