Declension table of ?durlabharāja

Deva

MasculineSingularDualPlural
Nominativedurlabharājaḥ durlabharājau durlabharājāḥ
Vocativedurlabharāja durlabharājau durlabharājāḥ
Accusativedurlabharājam durlabharājau durlabharājān
Instrumentaldurlabharājena durlabharājābhyām durlabharājaiḥ durlabharājebhiḥ
Dativedurlabharājāya durlabharājābhyām durlabharājebhyaḥ
Ablativedurlabharājāt durlabharājābhyām durlabharājebhyaḥ
Genitivedurlabharājasya durlabharājayoḥ durlabharājānām
Locativedurlabharāje durlabharājayoḥ durlabharājeṣu

Compound durlabharāja -

Adverb -durlabharājam -durlabharājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria