Declension table of ?durlabhakasvāmin

Deva

MasculineSingularDualPlural
Nominativedurlabhakasvāmī durlabhakasvāminau durlabhakasvāminaḥ
Vocativedurlabhakasvāmin durlabhakasvāminau durlabhakasvāminaḥ
Accusativedurlabhakasvāminam durlabhakasvāminau durlabhakasvāminaḥ
Instrumentaldurlabhakasvāminā durlabhakasvāmibhyām durlabhakasvāmibhiḥ
Dativedurlabhakasvāmine durlabhakasvāmibhyām durlabhakasvāmibhyaḥ
Ablativedurlabhakasvāminaḥ durlabhakasvāmibhyām durlabhakasvāmibhyaḥ
Genitivedurlabhakasvāminaḥ durlabhakasvāminoḥ durlabhakasvāminām
Locativedurlabhakasvāmini durlabhakasvāminoḥ durlabhakasvāmiṣu

Compound durlabhakasvāmi -

Adverb -durlabhakasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria