Declension table of ?durlābhā

Deva

FeminineSingularDualPlural
Nominativedurlābhā durlābhe durlābhāḥ
Vocativedurlābhe durlābhe durlābhāḥ
Accusativedurlābhām durlābhe durlābhāḥ
Instrumentaldurlābhayā durlābhābhyām durlābhābhiḥ
Dativedurlābhāyai durlābhābhyām durlābhābhyaḥ
Ablativedurlābhāyāḥ durlābhābhyām durlābhābhyaḥ
Genitivedurlābhāyāḥ durlābhayoḥ durlābhānām
Locativedurlābhāyām durlābhayoḥ durlābhāsu

Adverb -durlābham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria