Declension table of ?durlābha

Deva

MasculineSingularDualPlural
Nominativedurlābhaḥ durlābhau durlābhāḥ
Vocativedurlābha durlābhau durlābhāḥ
Accusativedurlābham durlābhau durlābhān
Instrumentaldurlābhena durlābhābhyām durlābhaiḥ durlābhebhiḥ
Dativedurlābhāya durlābhābhyām durlābhebhyaḥ
Ablativedurlābhāt durlābhābhyām durlābhebhyaḥ
Genitivedurlābhasya durlābhayoḥ durlābhānām
Locativedurlābhe durlābhayoḥ durlābheṣu

Compound durlābha -

Adverb -durlābham -durlābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria