Declension table of ?durjñāna

Deva

NeuterSingularDualPlural
Nominativedurjñānam durjñāne durjñānāni
Vocativedurjñāna durjñāne durjñānāni
Accusativedurjñānam durjñāne durjñānāni
Instrumentaldurjñānena durjñānābhyām durjñānaiḥ
Dativedurjñānāya durjñānābhyām durjñānebhyaḥ
Ablativedurjñānāt durjñānābhyām durjñānebhyaḥ
Genitivedurjñānasya durjñānayoḥ durjñānānām
Locativedurjñāne durjñānayoḥ durjñāneṣu

Compound durjñāna -

Adverb -durjñānam -durjñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria