Declension table of ?durjñāna

Deva

MasculineSingularDualPlural
Nominativedurjñānaḥ durjñānau durjñānāḥ
Vocativedurjñāna durjñānau durjñānāḥ
Accusativedurjñānam durjñānau durjñānān
Instrumentaldurjñānena durjñānābhyām durjñānaiḥ durjñānebhiḥ
Dativedurjñānāya durjñānābhyām durjñānebhyaḥ
Ablativedurjñānāt durjñānābhyām durjñānebhyaḥ
Genitivedurjñānasya durjñānayoḥ durjñānānām
Locativedurjñāne durjñānayoḥ durjñāneṣu

Compound durjñāna -

Adverb -durjñānam -durjñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria