Declension table of ?durjīvā

Deva

FeminineSingularDualPlural
Nominativedurjīvā durjīve durjīvāḥ
Vocativedurjīve durjīve durjīvāḥ
Accusativedurjīvām durjīve durjīvāḥ
Instrumentaldurjīvayā durjīvābhyām durjīvābhiḥ
Dativedurjīvāyai durjīvābhyām durjīvābhyaḥ
Ablativedurjīvāyāḥ durjīvābhyām durjīvābhyaḥ
Genitivedurjīvāyāḥ durjīvayoḥ durjīvānām
Locativedurjīvāyām durjīvayoḥ durjīvāsu

Adverb -durjīvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria