Declension table of ?durjīva

Deva

MasculineSingularDualPlural
Nominativedurjīvaḥ durjīvau durjīvāḥ
Vocativedurjīva durjīvau durjīvāḥ
Accusativedurjīvam durjīvau durjīvān
Instrumentaldurjīvena durjīvābhyām durjīvaiḥ durjīvebhiḥ
Dativedurjīvāya durjīvābhyām durjīvebhyaḥ
Ablativedurjīvāt durjīvābhyām durjīvebhyaḥ
Genitivedurjīvasya durjīvayoḥ durjīvānām
Locativedurjīve durjīvayoḥ durjīveṣu

Compound durjīva -

Adverb -durjīvam -durjīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria