Declension table of durjanatva

Deva

NeuterSingularDualPlural
Nominativedurjanatvam durjanatve durjanatvāni
Vocativedurjanatva durjanatve durjanatvāni
Accusativedurjanatvam durjanatve durjanatvāni
Instrumentaldurjanatvena durjanatvābhyām durjanatvaiḥ
Dativedurjanatvāya durjanatvābhyām durjanatvebhyaḥ
Ablativedurjanatvāt durjanatvābhyām durjanatvebhyaḥ
Genitivedurjanatvasya durjanatvayoḥ durjanatvānām
Locativedurjanatve durjanatvayoḥ durjanatveṣu

Compound durjanatva -

Adverb -durjanatvam -durjanatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria