Declension table of durjanatā

Deva

FeminineSingularDualPlural
Nominativedurjanatā durjanate durjanatāḥ
Vocativedurjanate durjanate durjanatāḥ
Accusativedurjanatām durjanate durjanatāḥ
Instrumentaldurjanatayā durjanatābhyām durjanatābhiḥ
Dativedurjanatāyai durjanatābhyām durjanatābhyaḥ
Ablativedurjanatāyāḥ durjanatābhyām durjanatābhyaḥ
Genitivedurjanatāyāḥ durjanatayoḥ durjanatānām
Locativedurjanatāyām durjanatayoḥ durjanatāsu

Adverb -durjanatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria