Declension table of ?durjanamukhamahācapeṭikā

Deva

FeminineSingularDualPlural
Nominativedurjanamukhamahācapeṭikā durjanamukhamahācapeṭike durjanamukhamahācapeṭikāḥ
Vocativedurjanamukhamahācapeṭike durjanamukhamahācapeṭike durjanamukhamahācapeṭikāḥ
Accusativedurjanamukhamahācapeṭikām durjanamukhamahācapeṭike durjanamukhamahācapeṭikāḥ
Instrumentaldurjanamukhamahācapeṭikayā durjanamukhamahācapeṭikābhyām durjanamukhamahācapeṭikābhiḥ
Dativedurjanamukhamahācapeṭikāyai durjanamukhamahācapeṭikābhyām durjanamukhamahācapeṭikābhyaḥ
Ablativedurjanamukhamahācapeṭikāyāḥ durjanamukhamahācapeṭikābhyām durjanamukhamahācapeṭikābhyaḥ
Genitivedurjanamukhamahācapeṭikāyāḥ durjanamukhamahācapeṭikayoḥ durjanamukhamahācapeṭikānām
Locativedurjanamukhamahācapeṭikāyām durjanamukhamahācapeṭikayoḥ durjanamukhamahācapeṭikāsu

Adverb -durjanamukhamahācapeṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria