Declension table of ?durjanamukhacapeṭikā

Deva

FeminineSingularDualPlural
Nominativedurjanamukhacapeṭikā durjanamukhacapeṭike durjanamukhacapeṭikāḥ
Vocativedurjanamukhacapeṭike durjanamukhacapeṭike durjanamukhacapeṭikāḥ
Accusativedurjanamukhacapeṭikām durjanamukhacapeṭike durjanamukhacapeṭikāḥ
Instrumentaldurjanamukhacapeṭikayā durjanamukhacapeṭikābhyām durjanamukhacapeṭikābhiḥ
Dativedurjanamukhacapeṭikāyai durjanamukhacapeṭikābhyām durjanamukhacapeṭikābhyaḥ
Ablativedurjanamukhacapeṭikāyāḥ durjanamukhacapeṭikābhyām durjanamukhacapeṭikābhyaḥ
Genitivedurjanamukhacapeṭikāyāḥ durjanamukhacapeṭikayoḥ durjanamukhacapeṭikānām
Locativedurjanamukhacapeṭikāyām durjanamukhacapeṭikayoḥ durjanamukhacapeṭikāsu

Adverb -durjanamukhacapeṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria