Declension table of ?durjātīya

Deva

NeuterSingularDualPlural
Nominativedurjātīyam durjātīye durjātīyāni
Vocativedurjātīya durjātīye durjātīyāni
Accusativedurjātīyam durjātīye durjātīyāni
Instrumentaldurjātīyena durjātīyābhyām durjātīyaiḥ
Dativedurjātīyāya durjātīyābhyām durjātīyebhyaḥ
Ablativedurjātīyāt durjātīyābhyām durjātīyebhyaḥ
Genitivedurjātīyasya durjātīyayoḥ durjātīyānām
Locativedurjātīye durjātīyayoḥ durjātīyeṣu

Compound durjātīya -

Adverb -durjātīyam -durjātīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria