Declension table of ?durjāti_ā

Deva

FeminineSingularDualPlural
Nominativedurjāti_ā durjāti_e durjāti_āḥ
Vocativedurjāti_e durjāti_e durjāti_āḥ
Accusativedurjāti_ām durjāti_e durjāti_āḥ
Instrumentaldurjāti_ayā durjāti_ābhyām durjāti_ābhiḥ
Dativedurjāti_āyai durjāti_ābhyām durjāti_ābhyaḥ
Ablativedurjāti_āyāḥ durjāti_ābhyām durjāti_ābhyaḥ
Genitivedurjāti_āyāḥ durjāti_ayoḥ durjāti_ānām
Locativedurjāti_āyām durjāti_ayoḥ durjāti_āsu

Adverb -durjāti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria