Declension table of ?durjāti

Deva

FeminineSingularDualPlural
Nominativedurjātiḥ durjātī durjātayaḥ
Vocativedurjāte durjātī durjātayaḥ
Accusativedurjātim durjātī durjātīḥ
Instrumentaldurjātyā durjātibhyām durjātibhiḥ
Dativedurjātyai durjātaye durjātibhyām durjātibhyaḥ
Ablativedurjātyāḥ durjāteḥ durjātibhyām durjātibhyaḥ
Genitivedurjātyāḥ durjāteḥ durjātyoḥ durjātīnām
Locativedurjātyām durjātau durjātyoḥ durjātiṣu

Compound durjāti -

Adverb -durjāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria