Declension table of ?duritadamanī

Deva

FeminineSingularDualPlural
Nominativeduritadamanī duritadamanyau duritadamanyaḥ
Vocativeduritadamani duritadamanyau duritadamanyaḥ
Accusativeduritadamanīm duritadamanyau duritadamanīḥ
Instrumentalduritadamanyā duritadamanībhyām duritadamanībhiḥ
Dativeduritadamanyai duritadamanībhyām duritadamanībhyaḥ
Ablativeduritadamanyāḥ duritadamanībhyām duritadamanībhyaḥ
Genitiveduritadamanyāḥ duritadamanyoḥ duritadamanīnām
Locativeduritadamanyām duritadamanyoḥ duritadamanīṣu

Compound duritadamani - duritadamanī -

Adverb -duritadamani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria