Declension table of ?duritātman

Deva

MasculineSingularDualPlural
Nominativeduritātmā duritātmānau duritātmānaḥ
Vocativeduritātman duritātmānau duritātmānaḥ
Accusativeduritātmānam duritātmānau duritātmanaḥ
Instrumentalduritātmanā duritātmabhyām duritātmabhiḥ
Dativeduritātmane duritātmabhyām duritātmabhyaḥ
Ablativeduritātmanaḥ duritātmabhyām duritātmabhyaḥ
Genitiveduritātmanaḥ duritātmanoḥ duritātmanām
Locativeduritātmani duritātmanoḥ duritātmasu

Compound duritātma -

Adverb -duritātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria