Declension table of ?duritāri

Deva

FeminineSingularDualPlural
Nominativeduritāriḥ duritārī duritārayaḥ
Vocativeduritāre duritārī duritārayaḥ
Accusativeduritārim duritārī duritārīḥ
Instrumentalduritāryā duritāribhyām duritāribhiḥ
Dativeduritāryai duritāraye duritāribhyām duritāribhyaḥ
Ablativeduritāryāḥ duritāreḥ duritāribhyām duritāribhyaḥ
Genitiveduritāryāḥ duritāreḥ duritāryoḥ duritārīṇām
Locativeduritāryām duritārau duritāryoḥ duritāriṣu

Compound duritāri -

Adverb -duritāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria